श्लोकः
तेषामेवानुकम्पार्थमहमज्ञानजं तमः।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता।।१०-११।।

सन्धि विग्रहः
तेषाम् एव अनुकम्पार्थम् अहम् अज्ञानजम् तमः।
नाशयामि आत्म-भावस्थः ज्ञान-दीपेन भास्वता।।१०-११।।

श्लोकार्थः
तेषाम् एव अनुकम्पार्थम् अहम् आत्म-भावस्थः (सन्)
भास्वता ज्ञान०दीपेन अज्ञानजम् तमः नाशयामि।

शब्दार्थः
10.11. तेषाम्=for them एव=certainly अनुकम्पार्थम्=to show special mercy अहम्=Iअज्ञानजम्=due to ignorance तमः=darkness नाशयामि=dispel आत्म-भावस्थः=within their hearts situated ज्ञान=of knowledge दीपेन=with the lamp भास्वता=glowing

Meaning
10.11: Out of compassion for them alone, I destroy their ignorance and darkness by abiding in their self with the shining lamp of wisdom osterreichische-apotheke.com.