श्लोकः
अर्जुन उवाच।
परं ब्रह्म परं धाम पवित्रं परमं भवान्।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।।१०-१२।।
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे।।१०-१३।।

सन्धि विग्रहः
परम् ब्रह्म परम् धाम पवित्रम् परमम् भवान्।
पुरुषम् शाश्वतम् दिव्यम् आदिदेवम् अजम् विभुम्।।१०-१२।।
आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा।
असितः देवलः व्यासः स्वयम् च एव ब्रवीषि मे।।१०-१३।।

श्लोकार्थः
भवान् परम् ब्रह्म, परम् धाम, परमम् पवित्रम् (अस्ति)।
सर्वे ऋषयः त्वाम् शाश्वतम् दिव्यम् आदिदेवम् अजम्
विभुम् पुरुषम् आहुः। तथा देवर्षिः नारदः असितः देवलः
व्यासः (कथयति) (त्वं) च स्वयम् एव मे ब्रवीषि।

शब्दार्थः
10.12. परम्=supreme ब्रह्म=truth परम्=supreme धाम=sustenance पवित्रम्=pureपरमम्=supreme भवान्=You पुरुषम्=personality शाश्वतम्=original दिव्यम्=transcendentalआदिदेवम्=the original lord अजम्=unborn विभुम्=greatest
10.13. आहुः=say त्वाम्=of you ऋषयः=sages सर्वे=all देवर्षिः=the sage among the demigods नारदः=Narada तथा=also असितः=Asita देवलः=Devala व्यासः=Vyasaस्वयम्=personally च=also एव=certainly ब्रवीषि=you are explaining मे=unto me

Meaning
10.12: Arjuna said:
You are the Supreme Brahman, the Supreme abode, the Supreme purifier, the Eternal, the Divine, the First Primal God, the Unborn, and all-pervading.
10.13: All Rishis (sages) say this of you. The deva-rishis like Narada, also Asita, Devala, Vyasa, and You Yourself are telling me.