श्लोकः
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।
याभिर्विभूतिभिर्लोकनिमांस्त्वं व्याप्य तिष्ठसि।।१०-१६।।

सन्धि विग्रहः
वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्म-विभूतयः।
याभिः विभूतिभिः लोकान् इमान् त्वम् व्याप्य तिष्ठसि।।१०-१६।।

श्लोकार्थः
(अतः) याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि,
(ताः) दिव्याः आत्म-विभूतयः हि अशेषेण वक्तुम् अर्हसि।

शब्दार्थः
10.16. वक्तुम्=to say अर्हसि=you deserve अशेषेण=in detail दिव्याः=devine हि=certainlyआत्म=your own विभूतयः=opulences याभिः=by which विभूतिभिः=opulences लोकान्=all the planets इमान्=these त्वम्=you व्याप्य=pervading तिष्ठसि=remain

Meaning
10.16: You alone can give me details of your divine manifestations, and by such manifestations, you pervade all the worlds and abide (in them).