श्लोकः
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया।।१०-१७।।

सन्धि विग्रहः
कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन्।
केषु कषु च भावेषु चिन्त्यः असि भगवन् मया।।१०-१७।।

श्लोकार्थः
हे योगिन्! सदा परिचिन्तयन् अहम् त्वाम् कथम् विद्याम्?
हे भगवन्! केषु केषु च भावेषु (त्वं) मया चिन्त्यः असि?

शब्दार्थः
10.17. कथम्=how विद्याम् अहम्=shall I know योगिन्=O supreme mystic त्वाम्=youसदा=always परिचिन्तयन्=thinking of केषु कषु=in which, in which च=also भावेषु=naturesचिन्त्यः=after thinking असि=You are to be remembered भगवन्=O supreme मया=by me

Meaning
10.17: How may I know you O Yogin, by always thinking of you? Moreover, in what aspects, am I to think of you O Bhagavan?