श्लोकः
न मे विदुः सुरगणाः प्रभवं न महर्षयः।
अहमादिर्हि देवानां महर्षीणां च सर्वशः।।१०-२।।

सन्धि विग्रहः
न मे विदुः सुर-गणाः प्रभवम् न महर्षयः।
अहम् आदिः हि देवानाम् महर्षीणाम् च सर्वशः।।१०-२।।

श्लोकार्थः
सुर-गणाः मार्षयः च मे प्रभवम् न विदुः, अहम् हि
देवानाम् महर्षीणाम् (च) सर्वशः आदिः (अस्मि)।

शब्दार्थः
10.2. न=never मे=my विदुः=know सुर-गणाः=the demigods प्रभवम्=origin, opulencesन=never महर्षयः=great sages अहम्=I आदिः=the origin हि=certainly देवानाम्=of the demigods महर्षीणाम्=of the great sages च=also सर्वशः=in all respects

Meaning
10.2: Neither the bevy of gods, nor the great sages (Rishis) know My origin. I am also the origin of the gods and great rishis in every way.