श्लोकः
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी।।२०-२१।।

सन्धि विग्रहः
आदित्यानाम् अहम् विष्णुः ज्योतिषाम् रविः अंशुमान्।
मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहम् शशी।।१०-२१।।

श्लोकार्थः
आदित्यानाम् विष्णुः अहम्, ज्योतिषाम् अंशुमान् रविः,
मरुताम् मरीचिः, नक्षत्राणाम् शशी (च) अहम् अस्मि।

शब्दार्थः
10.21. आदित्यानाम्=of the Adityas अहम्=I am विष्णुः=the supreme lord ज्योतिषाम्=of all luminaries रविः=the sun अंशुमान्=radiant मरीचिः=Marici मरुताम्=of the Maruts अस्मि=I am नक्षत्राणाम्=of the stars अहम्=I am शशी=the moon

Meaning
10.21: Of the Adityas, I am Vishnu. Of the lights, I am the radiant sun. Of the Maruts, I am the Marici. Of the stars, I am the moon.