श्लोकः
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना।।१०-२२।।

सन्धि विग्रहः
वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः।
इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना।।१०-२२।।

श्लोकार्थः
वेदानाम् सामवेदः (अहं), अस्मि देवानाम् वासवः अस्मि,
इन्द्रियाणाम् मनः अस्मि, भूतानाम् चेतना च अस्मि।

शब्दार्थः
10.21. वेदानाम्=of all the vedas सामवेदः=the Sama Veda अस्मि=I am देवानाम्=of all the demigods अस्मि=I am वासवः=the heavenly king इन्द्रियाणाम्=of all the senses मनः=the mind च=also अस्मि=I am भूतानाम्=of all living entities अस्मि=I am चेतना=the living force

Meaning
10.22: Of the Vedas, I am the Samaveda. Of all the gods, I am the Vasavah. Of all the Indriyas (senses), I am the mind. I am consciousness in living beings.