श्लोकः
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्।।२०-२३।।

सन्धि विग्रहः
रुद्राणाम् शङ्करः च अस्मि वित्त-ईशः यक्ष-रक्षसाम्।
वसूनाम् पावकः च अस्मि मेरुः शिखरिणाम् अहम्।।१०-२३।।

श्लोकार्थः
रुद्राणाम् शङ्करः, यक्ष-रक्षसाम् च वित्त-ईशः अस्मि,
वसूनाम् पावकः, शिखरिणाम् मेरुः च अहम् अस्मि।

शब्दार्थः
10.23. रुद्राणाम्=of all the Rudras शङ्करः=Lord Siva च=also अस्मि=I am वित्त-ईशः=the lord of the treasury of the demigods यक्ष-रक्षसाम्=of the Yakshas and Raksasas वसूनाम्=of the Vasus पावकः=fire च=also अस्मि=I am मेरुः=Meru शिखरिणाम्=of all mountains अहम्=I am

Meaning
10.23: Of the (eleven) Rudras, I am Sankara (Lord Siva). (I am) Vitteso (Kubera) of the Yaksas and Raksasas. Of the (eight) Vasus, I am Fire. I am Meru of all mountaintops or peaks.