श्लोकः
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।
यज्ञानां जपयज्ञोऽस्मि स्थावराणाम् हिमालयः।।२०-२५।।

सन्धि विग्रहः
महर्षीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम्।
यज्ञानाम् जप-यज्ञः अस्मि स्थावराणाम् हिमालयः।।१०-२५।।

श्लोकार्थः
महर्षीणाम् भृगुः, गिराम् एकम् अक्षरम् अहम् अस्मि,
यज्ञानाम् जप-यज्ञः, स्थावराणाम् हिमालयः (च) अस्मि।

शब्दार्थः
10.25. महर्षीणाम्=among the great sages भृगुः=Bhrigu अहम्=I am गिराम्=of vibrations अस्मि=I am एकम् अक्षरम्=pranava यज्ञानाम्=of sacrifices जप-यज्ञः=chanting अस्मि=I am स्थावराणाम्=of immovable things हिमालयः=the Himalayan mountain

Meaning
10.25: Of the great Rishis (sages), I am Bhrgu. Of sounds, I am Aksaram (monosyllable, AUM). I am Japa of sacrifices. I am Himalaya of the Immovables.