श्लोकः
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्।
एरावतं गजेन्द्राणां नराणां च नराधिपम्।।१०-२७।।

सन्धि विग्रहः
उच्चैः श्रवसम् अश्वानाम् विद्धि माम् अमृत-उद्भवम्।
एरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम्।।१०-२७।।

श्लोकार्थः
अश्वानाम् अमृत-उद्भवम् उच्चैःश्रवसम्, गजेन्द्राणाम्
एरावतम्, नराणाम् नराधिपम् च माम् विद्धि।

शब्दार्थः
10.27. उच्चैःश्रवसम्=Uccaihsrava अश्वानाम्=among horses विद्धि=know माम्=me अमृत-उद्भवम्=produced from the churning the ocean एरावतम्=Airavata गजेन्द्राणाम्=of lordly elephants नराणाम्=among human beings च=and नराधिपम्=the king

Meaning
10.27: Know Me, to be Ucchaisravas among horses born along with the nectar. Of the elephants, I am Airavata. Of men, I am king.