श्लोकः
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।१०-२८।।

सन्धि विग्रहः
आयुधानाम् अहम् वज्रम् धेनुनाम् अस्मि कामधुक्।
प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः।।१०-२८।।

श्लोकार्थः
आयुधानाम् वज्रम् अहम्, धेनूनाम् कामधुक्
(अहं) अस्मि, प्रजनः कन्दर्पः अस्मि, सर्पाणाम् वासुकिः च अस्मि।

शब्दार्थः
10.28. आयुधानाम्=of all weapons अहम्=I am वज्रम्=the thunderbolt धेनुनाम्=of cows अस्मि=I am कामधुक्=the surabhi cow प्रजनः=the cause for begetting children च=and अस्मि=I am कन्दर्पः=Cupid सर्पाणाम्=of serpants अस्मि=I am वासुकिः=Vasuki

Meaning
10.28: Of weapons, I am the thunderbolt. Of the cows, I am Kāma-dhuk. Of procreators, I am Kandarpa (Cupid). Of serpents, I am Vasuki.