श्लोकः
अनन्तश्चास्मि नागानां वरुणो यादसामहम्।
पितॄणामर्यमा चास्मि यमः संयमतामहम्।।१०-२९।।

सन्धि विग्रहः
अनन्तः च अस्मि नागानाम् वरुणः यादसाम् अहम्।
पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम्।।१०-२९।।

श्लोकार्थः
नागानाम् अनन्तः, यादसाम् वरुणः च अहम् अस्मि,
पितॄणाम् अर्यमा च, संयमताम् यमः (च) अहम् अस्मि।

शब्दार्थः
10.29. अनन्तः=Ananta च=also अस्मि=I am नागानाम्=of the manyhooded serpents वरुणः=the demigod controlling the water यादसाम्=of the aquatics अहम्=I am पितॄणाम्=of the ancestors अर्यमा=Aryama च=also अस्मि=I am यमः=the controller of death संयमताम्=of all regulators अहम्=I am

Meaning
10.29: Of the Nagas, I am Ananta. Of water-dwellers, I am Varuna magyargenerikus.com. I am Aryama among (the departed) ancestors. I am Yama among subduers.