श्लोकः
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५॥

सन्धि विग्रहः
बृहत्-साम तथा साम्नाम् गायत्री छन्दसाम् अहम् ।
मासानाम् मार्गशीर्षः अहम् ऋतूनाम् कुसुमाकरः ॥ १०-३५॥

श्लोकार्थः
बृहत्-साम तथा साम्नाम् गायत्री छन्दसाम् अहम् ।
मासानाम् मार्गशीर्षः अहम् ऋतूनाम् कुसुमाकरः ॥ १०-३५॥

शब्दार्थः
10.35. बृहत्साम  = the BrAhat-sama तथा  = also साम्नं  = of the Sama Veda songs  गायत्री  = the Gayatri hymns छन्दसां  = of all poetry अहं  = I am मासानां  = of months मार्गशीर्षः  = the month of November-December अहं  = I am ऋतूनां  = of all seasons कुसुमाकरः  = spring.

Meaning
10.35: Of the hymns in Sama Veda (I am) Brhatsama; of meters, I am Gayatri; of months (I am) Margasirasa (Dec-Jan); of all seasons, I am flower bearer (spring) page.