श्लोकः
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च।।१०-४।।

सन्धि विग्रहः
बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः।
सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च।।१०-४।।

श्लोकार्थः
बुद्धिः, ज्ञानम्, असम्मोहः, क्षमा, सत्यम्, दमः।
शमः, सुखम्, दुःखम्, भवः अभावः, भयम् च एव अभयम् च।

शब्दार्थः
10.4. बुद्धिः=intelligence ज्ञानम्=knowledge असम्मोहः=freedom from doubtक्षमा=forgiveness सत्यम्=truthfulness दमः=control of the senses शमः=control of the mind सुखम्=happiness दुःखम्=distress भवः=birth अभावः=death भयम्=fear च=alsoअभयम्=fearlessness एव=also च=and

Meaning
10.4: Intelligence, knowledge, freedom from delusion, patience, truth, self-restraint, calmness, happiness, sadness, birth, death, fear, fearlessness,