श्लोकः
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४०॥

सन्धि विग्रहः
न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप ।
एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ १०-४०॥

श्लोकार्थः
न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप ।
एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ १०-४०॥

शब्दार्थः
10.40. न  = nor अन्तः  = a limit अस्ति  = there is मम  = My दिव्यानां  = of the divine विभूतिनां  = opulences परन्तप  = O conqueror of the enemies एषः  = all this तु  = but उद्देशतः  = as examples प्रोक्ताः  = spoken विभूतेः  = of opulences विस्तरः  = the expanse मया  = by Me.

Meaning
10.40: There is no end to My divine manifestations, O Parantapa, conqueror of enemies. This is only a brief exposition by Me of the vastness of My manifestations.