श्लोकः
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१॥

सन्धि विग्रहः
यत् यत् विभूतिमत् सत्त्वम् श्रीमत् ऊर्जितम् एव वा ।
तत् तत् अवगच्छ त्वम् मम तेजः अंश-सम्भवम् ॥ १०-४१॥

श्लोकार्थः
यत् यत् सत्त्वम् विभूतिमत्, श्रीमत् ऊर्जितम् एव वा
(अस्ति), तत् तत् मम तेजः अंश-सम्भवम् (अस्ति इति) त्वम् अवगच्छ ।

शब्दार्थः
10.41. यद्यत्  = whatever विभूति  = opulences मत्  = having सत्त्वं  = existence श्रीमत्  = beautiful उर्जितं  = glorious एव  = certainly वा  = or तत् तत्  = all those एव  = certainly अवगच्छ  = must know त्वं  = you मम  = My तेजः  = of the splendor अंश  = a part सम्भवं  = born of andere.

Meaning
10.41: Whatever being has vitality, splendor and power, know that to be a manifestation of a fragment of My splendor.