श्लोकः
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः।।१०-५।।

सन्धि विग्रहः
अहिंसा समता तुष्टिः तपः दानम् यशः अयशः।
भवन्ति भावाः भूतानाम् मत्तः एव पृथक्-विधाः।।१०-५।।

श्लोकार्थः
अहिंसा, समता, तुष्टिः, तपः, दानम्, यशः, अयशः,
(इमे) भूतानाम् पृथक्-विधाः भावाः मत्तः एव भवन्ति।

शब्दार्थः
10.5. अहिंसा=nonviolence समता=equilibrium तुष्टिः=satisfaction तपः=penanceदानम्=charity यशः=fame अयशः=infamy भवन्ति=come about भावाः=natures भूतानाम्=of living entities मत्तः=from me एव=certainly पृथक्-विधाः=variously arranged

Meaning
10.5: and ahimsa (nonviolence), equanimity, contentment, austerity, charity, fame and infamy: these different natures of living beings come from Me only.