श्लोकः
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः।।१०-६।।

सन्धि विग्रहः
महर्षयः सप्त पूर्वे चत्वारः मनवः तथा।
मत् भावाः मानसाः जाताः येषाम् लोके इमाः प्रजाः।।१०-६।।

श्लोकार्थः
पूर्वे सप्त महर्षयः तथा चत्वारः मनवः मत् भावाः,
मानसाः जाताः येषाम् लोके इमाः प्रजाः।

शब्दार्थः
10.6. महर्षयः=the great sages सप्त=seven पूर्वे=before चत्वारः=four मनवः=manusतथा=also मत् भावाः=born of me मानसाः=from the mind जाताः=born येषाम्=of them लोके=in the world इमाः=all this प्रजाः=population

Meaning
10.6: The seven Great Rishis and the four Manus of ancient days are of My Nature and born of My mind. In this world, these creatures are born of them (Rishis and Manus).