श्लोकः
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।१०-७।।

सन्धि विग्रहः
एताम् विभूतिम् योगम् च मम यः वेत्ति तत्त्वतः।
सः अविकम्पेन योगेन युज्यते न अत्र संशयः।।१०-७।।

श्लोकार्थः
यः मम एताम् विभूतिम् योगम् च तत्त्वतः वेत्ति,
सः अविकम्पेन योगेन युज्यते अत्र संशयः न।

शब्दार्थः
10.7. एताम्=all this विभूतिम्=opulence योगम्=mystic power च=also मम=of mineयः=anyone who वेत्ति=knows तत्त्वतः=factually सः=he अविकम्पेन=without divisionयोगेन=in devotional service युज्यते=is engaged न=never अत्र=here संशयः=doubt

Meaning
10.7: He who knows in truth My Pervasive Manifestation and power of Yoga (Vibhutim and Yogam) is steadfast in yoga. Never is there any doubt.