श्लोकः
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।१०-८।।

सन्धि विग्रहः
अहम् सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते।
इति मत्वा भजन्ते माम् बुधाः भाव-समन्विताः।।१०-८।।

श्लोकार्थः
अहम् सर्वस्य प्रभवः (अस्मि), मत्तः सर्वम् प्रवर्तते,
इति मत्वा बुधाः भाव-समन्विताः माम् भजन्ते।

शब्दार्थः
10.8. अहम्=I सर्वस्य=of all प्रभवः=the source of generation मत्तः=from meसर्वम्=everything प्रवर्तते=emanates इति=thus मत्वा=knowing भजन्ते=become devotedमाम्=unto me बुधाः=the learned भाव-समन्विताः=with great attention.

Meaning
10.8: I am the origin of all. From Me everything proceeds. Thus knowing, the wise ones worship Me with conviction.