श्लोकः
मच्चित्ता मद्‌गतप्राणा बोधयन्तः परस्परम्।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च।।१०-९।।

सन्धि विग्रहः
मत् चित्ताः मत् गत-प्राणाः बोधयन्तः परस्परम्।
कथयन्तः च माम् नित्यम् तुष्यन्ति च रमन्ति च।।१०-९।।

श्लोकार्थः
मत् चित्ताः मत् गत-प्राणाः परस्परम् माम् बोधयन्तः
कथयन्तः च नित्यम् तुष्यन्ति च।

शब्दार्थः
10.9. मत् चित्ताः=their minds fully engaged in me मत् गत-प्राणाः=their lives devoted to me बोधयन्तः=preaching परस्परम्=among themselves कथयन्तः=talking च=alsoमाम्=about me नित्यम्=perpetually तुष्यन्ति=become pleased च=also रमन्ति=enjoy transcendental bliss च=also

Meaning
10.9: With their mind (Citta) focused on Me and their lives (prānas) dedicated or surrendered to Me, enlightening one another by always talking about Me, they enjoy happiness and delight.