श्लोकः
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ ११-१०॥

सन्धि विग्रहः
अनेक-वक्त्र-नयनम् अनेक-अद्भुत-दर्शनम् ।
अनेक-दिव्य-आभरणम् दिव्य-अनेक-उद्यत-आयुधम् ॥ ११-१०॥

श्लोकार्थः
अनेक-वक्त्र-नयनम्, अनेक-अद्भुत-दर्शनम्,
अनेक-दिव्य-आभरणम्, दिव्य-अनेक-उद्यत-आयुधम्,

शब्दार्थः
अनेक  = various वक्त्र  = mouths नयनं  = eyes अनेक  = various अद्भुत  = wonderful दर्शनं  = sights अनेक  = many दिव्य  = divine आभरणं  = ornaments दिव्य  = divine अनेक  = various उद्यत  = uplifted आयुधं  = weapons

Meaning
11.10: Many mouths and eyes, many visions of wonder and (marvel), many divine ornaments, many divine weapons held up high.