श्लोकः
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ११-१४॥

सन्धि विग्रहः
ततः सः विस्मय-आविष्टः हृष्ट-रोमा धनञ्जयः ।
प्रणम्य शिरसा देवम् कृत-अञ्जलिः अभाषत ॥ ११-१४॥

श्लोकार्थः
ततः विस्मय-आविष्टः हृष्ट-रोमा सः धनञ्जयः, देवम्
शिरसा प्रणम्य, कृत-अञ्जलिः अभाषत ।

शब्दार्थः
ततः  = thereafter सः  = he विस्मयाविष्टः  = being overwhelmed with wonder हृष्टरोमा  = with his bodily hairs standing on end due to his great ecstasy धनञ्जयः  = Arjuna प्रणम्य  = offering obeisances शिरसा  = with the head देवं  = to the Supreme Personality of Godhead कृताञ्जलिः  = with folded hands अभाषत  = began to speak.

Meaning
11.14: Then Dhananjaya (Arjuna), filled with wonder and his hair standing on end, bowed down his head to the Lord, and spoke with folded hands.