श्लोकः
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर  विश्वरूप ॥ ११-१६॥

सन्धि विग्रहः
अनेक-बाहु-उदर-वक्त्र-नेत्रम् पश्यामि त्वाम् सर्वतः अनन्त-रूपम् ।
न अन्तम् न मध्यम् न पुनः तव आदिम् पश्यामि विश्वेश्वर विश्वरूप ॥ ११-१६॥

श्लोकार्थः
(अहं) त्वाम् अनेक-बाहु-उदर-वक्त्र-नेत्रम् सर्वतः
अनन्त-रूपम् पश्यामि । हे विश्वरूप विश्वेश्वर!
पुनः तव अन्तम् मध्यम् आदिम् न पश्यामि ।

शब्दार्थः
अनेक  = many बाहु  = arms उदर  = bellies वक्त्र  = mouths नेत्रं  = eyes पश्यामि  = I see त्वं  = You सर्वतः  = on all sides अनन्तरूपं  = unlimited form नान्तं  = no end न मध्यं  = no middle न पुनः  = nor again तव  = Your आदिं  = beginning पश्यामि  = I see विश्वेश्वर  = O Lord of the universe विश्वरूप  = in the form of the universe.

Meaning
11.16: I see You in your infinite form with many arms, many stomachs, many mouths, and many eyes on all sides. I could neither see the end, nor the middle, and nor the beginning, in Your universal form, O Lord (Controller) of the Universe, Visvesvara.