श्लोकः
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७॥

सन्धि विग्रहः
किरीटिनम् गदिनम् चक्रिणम् च तेजो-राशिम् सर्वतः दीप्तिमन्तम् ।
पश्यामि त्वाम् दुर्निरीक्ष्यम् समन्तात् दीप्त-अनल-अर्क-द्युतिम् अप्रमेयम् ॥ ११-१७॥

श्लोकार्थः
त्वाम् किरीटिनम्, गदिनम्, चक्रिणम्, तेजो-राशिम्
सर्वतः दीप्तिमन्तम्, समन्तात् दीप्त-अनल-अर्क-द्युतिम्
अप्रमेयम् दुर्निरीक्ष्यम् च पश्यामि ।

शब्दार्थः
किरीटिनं  = with helmets गदिनं  = with maces चक्रिणं  = with discs च  = and तेजोराशिं  = effulgence सर्वतः  = on all sides दीप्तिमन्तं  = glowing पश्यामि  = I see त्वां  = You दुर्निरीक्ष्यं  = difficult to see समन्तात्  = everywhere दीप्तानल  = blazing fire अर्क  = of the sun द्युतिं  = the sunshine अप्रमेयं  = immeasurable.

Meaning
11.17: I see You wearing the crown, holding the mace and the discus, glowing on all sides with a mass of light, and blazing like the burning fire and the sun. It is difficult to see You on every side because You are unfathomable.