श्लोकः
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८॥

सन्धि विग्रहः
त्वम् अक्षरम् परमम् वेदितव्यम् त्वम् अस्य विश्वस्य परम् निधानम् ।
त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनः त्वम् पुरुषः मतः मे ॥ ११-१८॥

श्लोकार्थः
त्वम् वेदितव्यम् परमम् अक्षरम्, त्वम् अस्य विश्वस्य
परम् निधानम्, त्वम् अव्ययः शाश्वत-धर्म-गोप्ता,
त्वम् सनातनः पुरुषः मे मतः ।

शब्दार्थः
त्वं  = You अक्षरं  = the infallible परमं  = supreme वेदितव्यं  = to be understood त्वं  = You अस्य  = of this विश्वस्य  = universe परं  = supreme निधानं  = basis त्वं  = You अव्ययः  = inexhaustible शाश्वतधर्मगोप्ता  = maintainer of the eternal religion सनातनः  = eternal त्वं  = You पुरुषः  = the Supreme Personality मतः मे  = this is my opinion.

Meaning
11.18: You are the Imperishable and the Supreme, to be realized ויאגרה ללא מרשם כללית. You are the Supreme abode of the universe. You are the protector of eternal Dharma (Sāsvata-Dharma-goptā), the unmanifest and the eternal Supreme Personality. That is my opinion.