श्लोकः
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२॥

सन्धि विग्रहः
भव अपि अयौ हि भूतानाम् श्रुतौ विस्तरशः मया ।
त्वत्तः कमल-पत्र-अक्ष माहात्म्यम् अपि च अव्ययम् ॥ ११-२॥

श्लोकार्थः
हे कमल-पत्र-अक्ष! भूतानाम् भव अपि अयौ मया त्वत्तः
विस्तरशः श्रुतौ हि; अव्ययम् माहात्म्यम् अपि च (श्रुतं) ।

शब्दार्थः
भव  = appearance अप्ययौ  = disappearance हि  = certainly भूतानां  = of all living entities श्रुतौ  = have been heard विस्तरशः  = in detail मया  = by me त्वत्तः  = from you कमलपत्राक्ष  = O lotus-eye माहात्म्यं  = glories अपि  = also च  = and अव्ययं  = inexhaustible.

Meaning
11.2: O Lotus-eyed One (Lord Krishna), creation and dissolution of all living entities have been heard from You at length, so also Your imperishable greatness.