श्लोकः
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ ११-२०॥

सन्धि विग्रहः
द्यावा-पृथिव्योः इदम् अन्तरम् हि व्याप्तम् त्वया एकेन दिशः च सर्वाः ।
दृष्ट्वा अद्भुतम् रूपम् उग्रम् तव इदम् लोक-त्रयम् प्रव्यथितम् महात्मन् ॥ ११-२०॥

श्लोकार्थः
हे महात्मन्! त्वया एकेन द्यावा-पृथिव्योः इदम्
अन्तरम् व्याप्तम्, सर्वाः दिशः च (व्याप्ताः), इदम् तव
अद्भुतम् उग्रम् रूपम् दृष्ट्वा लोक-त्रयम् प्रव्यथितम् हि ।

शब्दार्थः
द्यौ  = from outer space अपृथिव्योः  = to the earth इदं  = this अन्तरं  = between हि  = certainly व्याप्तं  = pervaded त्वया  = by You एकेन  = alone दिशः  = directions च  = and सर्वाः  = all दृष्ट्वा  = by seeing अद्भुतं  = wonderful रूपं  = form उग्रं  = terrible तव  = Your इदं  = this लोक  = the planetary systems त्रयं  = three प्रव्यथितं  = perturbed महात्मन्  = O great one.

Meaning
11.20: You alone pervade the space between heaven and earth in all directions. On seeing your wonderful and terrible form, the three worlds tremble in fear, O Great Soul.