श्लोकः
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ११-२३॥

सन्धि विग्रहः
रूपम् महत् ते बहु-वक्त्र-नेत्रम् महा-बाहो बहु-बाहु-ऊरु-पादम् ।
बहु-उदरम् बहु-दंष्ट्रा-करालम् दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥ ११-२३॥

श्लोकार्थः
हे महा-बाहो! बहु-वक्त्र-नेत्रम्, बहु-बाहु-ऊरु-पादम्,
बहु-उदरम्, बहु-दंष्ट्रा-करालम् ते महत् रूपम् दृष्ट्वा
लोकाः प्रव्यथिताः, तथा अहम् (अपि व्यथितः अस्मि)।

शब्दार्थः
रूपं  = the form महत्  = very great ते  = of You बहु  = many वक्त्र  = faces नेत्रं  = and eyes महाबाहो  = O mighty-armed one बहु  = many बाहु  = arms उरु  = thighs पादं  = and legs बहूदरं  = many bellies बहुदंष्ट्रा  = many teeth करालं  = horrible दृष्ट्वा  = seeing लोकाः  = all the planets प्रव्यथिताः  = perturbed तथा  = similarly अहं  = I.

Meaning
11.23: O Mahā-Bāho, Mighty-armed One, on seeing your great form with many mouths, eyes, many arms, thighs and legs, many stomachs, many formidable teeth, the worlds shake in fear; and so do I.