श्लोकः
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११-३॥

सन्धि विग्रहः
एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर ।
द्रष्टुम् इच्छामि ते रूपम् ऐश्वरम् पुरुषोत्तम ॥ ११-३॥

श्लोकार्थः
हे परमेश्वर! यथा एवम् त्वम् आत्मानं आत्थ, एतत्
हे पुरुषोत्तम! ते ऐश्वरम् रूपम् द्रष्टुम् इच्छामि ।

शब्दार्थः
एवं  = thus एतत्  = this यथा  = as it is आत्थ  = have spoken त्वं  = You आत्मानं  = Yourself परमेश्वर  = O Supreme Lord द्रष्टुं  = to see इच्छामि  = I wish ते  = Your रूपं  = form ऐश्वरं  = divine पुरुषोत्तम  = O best of personalities.

 Meaning
11.3: O Paramesvara (Supreme Lord), You are as you said (you are). I wish to see your divine form, O Supreme Person.