श्लोकः
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥

सन्धि विग्रहः
आख्याहि मे को भवानुग्ररूपो नमः अस्तु ते देववर प्रसीद ।
विज्ञातुम् इच्छामि भवन्तम् आद्यम् न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥

श्लोकार्थः
हे देववर! ते नमः अस्तु, (त्वं) प्रसीद, भवान्
उग्र-रूपः कः (अस्ति)? (तत्) मे आख्याहि । (अहं) आद्यम्
भवन्तम् विज्ञातुम् इच्छामि ।
तव प्रवृत्तिम् हि (अहं)न प्रजानामि ।

शब्दार्थः
आख्याहि  = please explain मे  = unto me कः  = who भवान्  = You उग्ररूपः  = fierce form नमः अस्तु  = obeisances ते  = unto You देववर  = O great one amongst the demigods प्रसीद  = be gracious विज्ञातुं  = to know इच्छामि  = I wish भवन्तं  = You आद्यं  = the original न  = not हि  = certainly प्रजानामि  = do I know तव  = Your प्रवृत्तिं  = mission.

 Meaning
11.31: Tell me, who are You with a terrible form? Salutations to You, O Supreme God, have mercy https://cz-lekarna.com/. I wish to know You, the primal One, for I do not know your activity.