श्लोकः
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ११-३३॥

सन्धि विग्रहः
तस्मात् त्वम् उत्तिष्ठ यशः लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यम् समृद्धम् ।
मया एव एते निहताः पूर्वम् एव निमित्त-मात्रम् भव सव्य-साचिन् ॥ ११-३३॥

श्लोकार्थः
तस्मात् हे सव्य-साचिन्! त्वम् उत्तिष्ठ, यशः लभस्व,
शत्रून् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व । मया एव एते
पूर्वम् एव निहताः, (त्वं) निमित्त-मात्रम् भव ।

शब्दार्थः
तस्मात्  = therefore त्वं  = you उत्तिष्ठ  = get up यशः  = fame लभस्व  = gain जित्वा  = conquering शत्रुन्  = enemies भुङ्क्ष्व  = enjoy राज्यं  = kingdom समृद्धं  = flourishing मया  = by Me एव  = certainly एते  = all these निहताः  = killed पूर्वमेव  = by previous arrangement निमित्तमात्रं  = just the cause भव  = become सव्यसाचिन्  = O Savyasaci.

Meaning
11.33: Therefore, get up and gain your glory. Vanquishing your enemies, enjoy your a prosperous kingdom. I alone have killed all these enemies earlier cialis cijena. You are only a mere instrument, O Savyasācin (Arjuna).