श्लोकः
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४॥

सन्धि विग्रहः
द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा अन्यान् अपि योध-वीरान् ।
मया हतान् त्वम् जहि मा व्यथिष्ठाः युध्यस्व जेता असि रणे सपत्नान् ॥ ११-३४॥

श्लोकार्थः
त्वम् द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा
मया हतान् अन्यान् अपि योध-वीरान् जहि, मा व्यथिष्ठाः,
युध्यस्व, रणे सपत्नान् जेता असि ।

शब्दार्थः
द्रोणं च  = also Drona भीष्मं च  = also Bhishma जयद्रथं च  = also Jayadratha कर्णं  = Karna तथा  = also अन्यान्  = others अपि  = certainly योधवीरान्  = great warriors मया  = by Me हतान्  = already killed त्वं  = you जहि  = destroy मा  = do not व्यथिष्ठाः  = be disturbed युध्यस्व  = just fight जेतासि  = you will conquer रणे  = in the fight सपत्नान्  = enemies.

Meaning
11.34: I already killed Drona, Bhisma, Jayadratha, Karna and other brave warriors ed-italia.com. You will kill (them), and do not be afraid. Fight and you will conquer your enemies in the battle.