Bhagavadgita 11-35, श्रीमद्भगवद्गीता ११-३५

Published on 27 August 2017 04:59 AM
श्लोकः
सञ्जय उवाच ।
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ११-३५॥

सन्धि विग्रहः
एतत् श्रुत्वा वचनम् केशवस्य कृत-अञ्जलिः वेपमानः किरीटी ।
नमस्कृत्वा भूयः एव आह कृष्णम् सगद्गदम् भीत-भीतः प्रणम्य ॥ ११-३५॥

श्लोकार्थः
केशवस्य एतत् वचनम् श्रुत्वा, वेपमानः किरीटी
कृत-अञ्जलिः कृष्णम् नमः कृत्वा, भीत-भीतः प्रणम्य
(च) भूयः एव सगद्गदम् आह ।

शब्दार्थः
सञ्जय उवाच  = Sanjaya said एतत्  = thus श्रुत्वा  = hearing वचनं  = the speech केशवस्य  = of KRiShNa कृताञ्जलिः  = with folded hands वेपमानः  = trembling किरीटिन्  = Arjuna नमस्कृत्वा  = offering obeisances भूयः  = again एव  = also अह  = said कृष्णं  = unto KRiShNa सगद्गदं  = with a faltering voice भीतभीतः  = fearful प्रणम्य  = offering obeisances.

Meaning
11.35: Sanjaya said: Thus hearing the words of Krishna (Kesava), Arjuna bowed down to Krishna and spoke with folded hands, trembling, stammering, and fearful.