श्लोकः
पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ११-६॥

सन्धि विग्रहः
पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुताः तथा ।
बहूनि अदृष्ट-पूर्वाणि पश्य आश्चर्याणि भारत ॥ ११-६॥

श्लोकार्थः
हे भारत! आदित्यान्, वसून्, रुद्रान्, अश्विनौ तथा
मरुताः पश्य, अदृष्ट-पूर्वाणि बहूनि आश्चर्याणि (च) पश्य ।

शब्दार्थः
पश्य  = see आदित्यान्  = the twelve sons of Aditi वसुन्  = the eight Vasus रुद्रान्  = the eleven forms of Rudra अश्विनौ  = the two Asvinis मरुतः  = the forty-nine Maruts (demigods of the wind) तथा  = also बहूनि  = many अदृष्ट  = that you have not seen  पूर्वाणि  = before पश्य  = see आश्चर्याणि  = all the wonders भारत  = O best of the Bharatas provjeriti.

Meaning
11.6: See the Adityas, the Vasus, the Rudras, the two Asvins, also the Maruts, and many wonders that you have not seen before, O Bharata (Arjuna).