श्लोकः
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ ११-७॥

सन्धि विग्रहः
इह एकस्थम् जगत् कृत्स्नम् पश्य अद्य सचर-अचरम् ।
मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥ ११-७॥

श्लोकार्थः
हे गुडाकेश! कृत्स्नम् सचर-अचरम् जगत्, यत् अन्यत्
च द्रष्टुम् इच्छसि, (तत् अपि) इह मम देहे एकस्थम् अद्य पश्य ।

शब्दार्थः
इह  = in this एकस्थं  = in one place जगत्  = the universe कृत्स्नं  = completely पश्य  = see आद्य  = immediately स  = with चर  = the moving अचरं  = and not moving मम  = My देहे  = in this body गुडाकेश  = O Arjuna यत्  = that which च  = also अन्यत्  = other द्रष्टुं  = to see इच्छसि  = you wish.

 Meaning
11.7: See here on My body in one place the whole universe, moving and unmoving, O Gudakesa (Arjuna), and anything else you wish to see.