श्लोकः
सञ्जय उवाच ।
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९॥

सन्धि विग्रहः
एवम् उक्त्वा ततः राजन् महा-योग-ईश्वरः हरिः ।
दर्शयामास पार्थाय परमम् रूपम् ऐश्वरम् ॥ ११-९॥

श्लोकार्थः
हे राजन्! एवम् उक्त्वा, ततः महा-योग-ईश्वरः हरिः पार्थाय
परमम् ऐश्वरम् रूपम् दर्शयामास ।

शब्दार्थः
सञ्जय उवाच  = Sanjaya said एवं  = thus उक्त्वा  = saying ततः  = thereafter राजन्  = O King महायोगेश्वरः  = the most powerful mystic हरिः  = the Supreme Personality of Godhead, KRiShNa दर्शयामास  = showed पार्थाय  = unto Arjuna परमं  = the divine रूपमैश्वरं  = universal form.

Meaning
11.9: Sanjaya said:
Thus saying, O King, the Great Controller and the Lord of yogic powers, Hari showed to Arjuna His Supreme divine Universal form.