अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः।

श्लोकः
सञ्जय उवाच।
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।२-१।।

בלוג

सन्धि विग्रहः
सञ्जयः उवाच।
तम् तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम्।
विषीदन्तम् इदम् वाक्यम् उवाच मधुसूदनः।।२-१।।

श्लोकार्थः
सञ्जयः उवाच।
तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम्
विषीदन्तम् तम् मधुसूदनः इदम् वाक्यम् उवाच।

शब्दार्थः
सञ्जयः उवाच = Sanjaya Said
1.47 तम्=unto Arjuna तथा=thus कृपया=by compassion आविष्टम्=overwhelmed अश्रु-पूर्ण-आकुल=full of tearsईक्षणम्=eyes विषीदन्तम्=lamenting इदम्=these वाक्यम्=words उवाच=said मधुसूदनः=the killer of Madhu

Meaning
Sanjaya said:
2.1: Madhusudhana (Killer of demon Madhu), Lord Krishna said, having seen Arjuna overwhelmed by compassion, looking confused, eyes brimming with tears, depressed and lamenting.