श्लोकः
तमुवाच हृषिकेशः प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।।२-१०।।

सन्धि विग्रहः
तम् उवाच हृषिकेशः प्रहसन् इव भारत।
सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः।।२-१०।।

श्लोकार्थः
हे भारत! उभयोः सेनयोः मध्ये विषीदन्तम् (अर्जुनं) तम्
हृषिकेशः प्रहसन् इव इदम् वचः उवाच।

शब्दार्थः
2.10 तम्=unto him उवाच=said हृषिकेशः=the master of the senses, Krishna प्रहसन्=smiling इव=like thatभारत=O Dhritarashtra, descendant of Bharata सेनयोः=of the armies उभयोः=of the both partiesमध्ये=between विषीदन्तम्=unto the lamenting one इदम्=the following वचः=words

Meaning
2.10: O Bharata (Dhritarastra), Hrisikesa smiling with a hint of ridicule, standing between the two armies, spoke the following words to Arjuna who was in acute sorrow.