श्लोकः
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।
न चैव न भविष्यामः सर्वे वयमतः परम्।।२-१२।।

सन्धि विग्रहः
न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः।
न च एव न भविष्यामः सर्वे वयम् अतः परम।।२-१२।।

श्लोकार्थः
अहम् जातु न आसम् (इति) न तु एव, त्वम् (जातु न आसीः इति) न,
इमे जनाधिपाः (जातु न आसन् इति) न, ।
अतः परम् च वयम् सर्वे न भविष्यामः (इति) न एव।

शब्दार्थः
2.12 न=never तु=but एव=certainly अहम्=I जातु=at any time न=did not आसम्=exist न=not त्वम्=you न=notइमे=all these जनाधिपाः=kings न=never च=also एव=certainly न=not भविष्या=shall existमः सर्वे वयम्=all of us अतः परम=here after

Meaning
2.12: Never was there a time that neither I, nor you, nor those kings did not exist and nor will all of us stop to exist from now on.