श्लोकः
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते।।२-१५।।

सन्धि विग्रहः
यम् हि न व्यथयन्ति एते पुरुषम् पुरुष-ऋषभ।
सम-दुःख-सुखम् धीरम् सः अमृतत्वाय कल्पते।।२-१५।।

श्लोकार्थः
हे पुरुष-ऋषभ! हे यम् सम-दुःख-सुखम् धीरम् पुरुषम्
एते न व्यथयन्ति, सः अमृतत्वाय कल्पते।

शब्दार्थः
2.15 यम्=one to whome हि=certainly न=never व्यथयन्ति=are distressing एते=all these पुरुषम्=to a personपुरुष-ऋषभ=O best among men सम=unaltered दुःख=in distress सुखम्=and happiness धीरम्=patientसः=he अमृतत्वाय=for liberation कल्पते=is considered eligible

Meaning
2.15: He, who suffers no distress from these, O the best of men, and stays even in sorrow and happiness, is a sage and fit for nectar of eternity or liberation.