श्लोकः
नासतो विद्यते भावो नाभावो विद्यते सतः।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।।२-१६।।

सन्धि विग्रहः
न असतः विद्यते भावः न अभावः विद्यते सतः।
उभयोः अपि दृष्टः अन्तः तु अनयोः तत्त्व-दर्शिभिः।।२-१६।।

श्लोकार्थः
असतः भाव न विद्यते सतः अभावः न विद्यते। तत्त्व-दर्शिभिः तु
उभयोः अपि अनयोः अन्तः दृष्टः।

शब्दार्थः
2.16 न=never असतः=of the nonexistent विद्यते=there is भावः=endurance न=never अभावः=changing quality विद्यते=there is सतः=of the eternal उभयोः=of the two अपि=verily दृष्टः=observed अन्तः=conclusionतु=indeed अनयोः=of them तत्त्व=of the truth दर्शिभिः=by the seers

Meaning
2.16: In the nonexistent (Asatah), there is no continuance (Bhāva), and in the existent (Satah), there is no cessation (Abhāva). In the two, the seers saw the truth and came to that conclusion.