श्लोकः
अबिनाशि तु तद्विद्वि येन सर्वमिदं ततम्।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति।।२-१७।।

सन्धि विग्रहः
अविनाशि तु तत् विद्धि येन सर्वम् इदम् ततम्।
विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति।।२-१७।।

श्लोकार्थः
विद्धि, येन इदम् सर्वम् ततम्, तत् तु अविनाशि। अस्य
अव्ययस्य विनाशम् कर्तुम्, कश्चित् न अर्हति।

शब्दार्थः
2.17 अविनाशि=impresishable तु=but तत्=that विद्धि=know it येन=by whom सर्वम्=all of the body इदम्=thisततम्=pervaded विनाशम्=destruction अव्ययस्य=of the imprerishable अस्य=of it न कश्चित्=no one कर्तुम्=to do अर्हति=is able.

Meaning
2.17: Know that which pervades all, is indestructible and immutable by anyone.