श्लोकः
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।।२-१८।।

सन्धि विग्रहः
अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः।
अनाशिनः अप्रमेयस्य तस्मात् युध्यस्व भारत।।२-१८।।

श्लोकार्थः
अनाशिनः अप्रमेयस्य नित्यस्य शरीरिणः इमे देहाः अन्तवन्तः
उक्ताः। हे भारत! तस्मात् युध्यस्व।

शब्दार्थः
2.18 अन्तवन्तः=perishable इमे=all these देहाः=material bodies नित्यस्य=eternal in existence उक्ताः=are saidशरीरिणः=of the embodied soul अनाशिनः=never to be destroyed अप्रमेयस्य=immeasurableतस्मात्=therefore युध्यस्व=fight भारत=O descendant of Bharata

Meaning
2.18: The material bodies are perishable, but the (embodied) souls being eternal, indestructible, and unexplainable are never destroyed and beyond comprehension. Therefore, fight O Bharata (Arjuna).