श्लोकः
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।२-१९।।

सन्धि विग्रहः
यः एनम् वेत्ति हन्तारः यः च एनम् मन्यते हतम्
उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते।।२-१९।।

श्लोकार्थः
यः एनम् हन्तारम् वेत्ति, यः च एनम् हतम् मन्यते तौ उभौ
न विजानीतः, अयम् न हन्ति न हनयते।

शब्दार्थः
2.19 यः=anyone who एनम्=this वेत्ति=knows हन्तारः=the killer यः=anyone who च=also एनम्=thisमन्यते=thinks हतम्=killed उभौ=both तौ=they न=never विजानीतः=are in knowledge न=never अयम्=this हन्ति=kills न=nor हन्यते=is killed

Meaning
2.19: Anyone who knows this (atman or soul) as the killer, and thinks that this is killed, knows not in his knowledge that this soul neither kills nor is killed.