श्लोकः
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देहि।।२-२२।।

सन्धि विग्रहः
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि।
तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देहि।।२-२२।।

श्लोकार्थः
यथा नरः जीर्णानि वासांसि विहाय, अपराणि नवानि गृह्णाति,
तथा देहि जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति।

शब्दार्थः
2.22 वासांसि=garments जीर्णानि=old and worn out यथा=just as विहाय=giving up नवानि=new garmentsगृह्णाति=does accept नरः=a man अपराणि=others तथा=in the same way शरीराणि=bodies विहाय=giving upजीर्णानि=old and useless अन्यानि=different संयाति=verily accept नवानि=new sets देहि=the embodied

Meaning
2.22: As a person (narah) sheds the old and worn-out garment and wears a new garment, the embodied atman (soul), in the same manner, gives up the old and worthless body and takes on a new and different body.