श्लोकः
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।।२-२४।।

सन्धि विग्रहः
अच्‍छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च।
नित्यः सर्वगतः स्थाणुः अचलः अयम् सनातनः।।२-२४।।

श्लोकार्थः
अयम् अच्छेद्यः, अयम् अदाह्यः, अयम् अक्लेद्यः, (अयम्)
अशोष्यः च एव। अयम् नित्यः, सर्वगतः, स्थाणु:, अचलः, सनातनः।

शब्दार्थः
2.24 अच्‍छेद्यः=unbreakable अयम्=this soul अदाह्यः=unable to be burned अयम्=this soul अक्लेद्यः=insolubleअशोष्यः=not able to be dried एव=certainly च=and नित्यः=everlasting सर्वगतः=all-pervadingस्थाणुः=unchangeable अचलः=immovable अयम्=this soul सनातनः=eternally the same.

Meaning
2.24: This (atman) is uncuttable, fireproof, waterproof, besides without doubt drought-proof, eternal, all- pervading, stable and immovable; it is everlasting (sanātanah).