श्लोकः
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।।२-२५।।

सन्धि विग्रहः
अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते।
तस्मात् एवम् विदित्वा एनम् न अनुशोचितुम् अर्हसि।।२-२५।।

श्लोकार्थः
अयम् अव्यक्तः, अयम् अचिन्त्यः, अयम् अविकार्यः उच्यते।
तस्मात् एनम् एवम् विदित्वा (त्वं) अनुशोचितुम् न अर्हसि।

शब्दार्थः
2.25 अव्यक्तः=invinsible अयम्=this soul अचिन्त्यः=inconceivable अयम्=this soul अविकार्यः=unchangeableअयम्=this soul उच्यते=is said तस्मात्=therefore एवम्=like this विदित्वा=knowing it well एनम्=this soulन=do not अनुशोचितुम्=to lament अर्हसि=you deserve

Meaning
2.25: This (atman) is unmanifest (avyaktah), inconceivable (acintyah), and unchanging (avikāryah). Knowing this, you don’t deserve to grieve.