श्लोकः
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।
तथापि त्वं महाबाहो नैनं शोचितुमर्हसि।।२-२६।।

सन्धि विग्रहः
अथ च एनम् नित्य-जातम् नित्यम् वा मन्यसे मृतम्।
तथा अपि त्वम् महा-बाहो न एनम् शोचितुम् अर्हसि।।२-२६।।

श्लोकार्थः
अथ च एनम् नित्य-जातम्, नित्यम् वा मृतम् मन्यसे,
तथा अपि हे महा-बाहो! त्वम् एनम् शोचितुम् न अर्हसि।

शब्दार्थः
2.26 अथ=if however च=also एनम्=this soul नित्य-जातम्=always born नित्यम्=forever वा=either मन्यसे=you so think सृतम्=dead तथा अपि=still त्वम्=you महा-बाहो=O mighty armed one न=never एनम्=about the soulशोचितुम्=to lament अर्हसि=deserve

Meaning
2.26: Even if you think that this atman is continuously born, and continuously dies, O mighty-armed (Mahābhāho), you should not grieve.