श्लोकः
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।।२-२७।।

सन्धि विग्रहः
जातस्य हि ध्रुवः मृत्युः ध्रुवम् जन्म मृतस्य च।
तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि।।२-२७।।

श्लोकार्थः
हि जातस्य मृत्युः ध्रुवः, मृतस्य च जन्म ध्रुवम्,
तस्मात् अपरिहार्ये अर्थे त्वम् शोचितुम् न अर्हसि।

शब्दार्थः
2.27 जातस्य=of one who has taken his birth हि=certainly ध्रुवः=a fact मृत्युः=death ध्रुवम्=it is also a factजन्म=birth मृतस्य=of the dead च=also तस्मात्=therefore अपरिहार्ये=of that which is unavoidable अर्थे=in the matter न=do not त्वम्=you शोचितुम्=to lament अर्हसि=deserve

Meaning
2.27: For one who is born, death is a certainty. For one who dies, birth is a certainty. It is not proper that you grieve over something that is not an avoidable matter.